Sri Vishnu Sahasranamam in English: Learn Sri Vishnu Sahasranamam in English Script

Sri Vishnu Sahasranamam in English
Spread the love

Sri Vishnu Sahasranamam in English is the collection of 1008 divine names of Lord Sri Hari Vishnu. Sri Vishnu is one of the deities in the trio of Bramha, Vishnu, & Mahesh. He is the preserver and protector of the Universe. The hymn is a profound part of Hindu literature and is considered highly sacred, often chanted for peace and prosperity.

As per the research by historians and Vedic experts, it is believed to have been composed around 3067 BCE. Vishnu Sahasranamam is a collection of divine names of lord Vishnu, that reflects various attributes, functions, and roles within the cosmos.

Sri Vishnu Sahsranamam in English

Om Ganeshaya Namaha

Now that we have worshipped lord Ganesha, let’s start a small prayer of Sri Hari Maha Vishnu

Shuklambaradharam vishnum
sashivarnam chaturbhujam l
prasanna-vadanam dhyayet
sarvavighnopa shantaye ll 1 ll

yasyad-virada-vaktraadyaaf
paarishadyaaf paras satam l
vighnam nighnanti satatam
visvaksenam tamasraye ll 2 ll

vyaasam vasishtha naptaaram
shaktef pautrama-kalmasham l
paraasharaatmajam vande
shukataatam taponidhim ll 3 ll

vyaasaaya vishnu rupaaya
vyaasarupaaya vishnave l
namo vai bramhanidhaye
vaasishthaaya namo namaha ll 4 ll

avikaaraaya shuddhaaya
nityaaya paramaatmane l
sadaika rupa rupaaya
vishnave sarvajishnave ll 5 ll

yasya smarana-maatrena
janma-samsaara-bandhanaat l
vimuchyate namastasmai
vishnave prabha-vishnave ll 6 ll

om namo vishnave prabha-vishnave l

sree vaisampaayana uvaacha

shrutvaa dharmaana sheshena
paavanaani cha sarvashaha l
yudhishthiras shaantanavam
punarevaabhya bhaashata ll 7 ll

yudhishthira uvaacha

kimekam daivatam loke?
kim vaapyekam paraayanam?
stuvantah kam ? kamarchantaf
praapnuyur-maanavaas shubham? ll 8 ll

ko dharmah sarvadharmaanaam
bhavatah paramo mataha l
kim japanmuchyate janturjanma
samsaara bandhnaat ll 9 ll

sree bheeshma uvacha:

jagatprabhum devadevam-
anantam purushotamam l
stuvann naam-sahasrena
purushah satatotitaha ll 10 ll

tameva chaarchayannityam
bhaktyaa purush-mavyayam l
dhyaayan stuvann namasyansch
yajmaanstameva cha ll 11 ll

anaadinidhanam vishnum
sarvaloka-maheshvaram l
lokadhyaksham stuvannityam
sarvdukhaatigoo bhavet ll 12 ll

brahmanyam sarvadharmagynam
lokaanaam keertivardhanam l
lokanaatham mahadbhutam
sarv-bhut-bhavoodbh-bhavam ll 13 ll

esha me sarv-dharmaanaam
dharmoodhi-katamoo mataha l
yud-bhaktyaa pundarikaksham
stavairar-chenaraha sada ll 14 ll

paramam yoo mahatejah
paramam yoo mahattapaha l
paramam yoo mahad-bramha
paramam yah paraayanam ll 15 ll

pavitraanaam pavitram yo
mangalaanaam cha mangalam l
daivatam daivataanaam cha
bhutaanaam yoo’vyayah pitaa ll 16 ll

yatah sarvaani bhutaani
bhavantyaadi-yugaagame l
yasmin-scha pralayam
yaanti punreva yugakshaye ll 17 ll

tasya loka-pradhaanasya
jagannaathasya bhupate l
vishnoor-naam-sahasram may
shrunu paap-bhayaa-paham ll 18 ll

yaani naamaani gau-naani
vikhyaa-tani mahatmanaha l
rshibhih parigeetaani taani
vakshyaami bhutaye ll 19 ll

rishir-naam-naam sahasrasya
vedavyaasoo mahamunihi l
chandoo-nushtup tathaa devoo
bhagavaan devaki-sutaha ll 20 ll

amrutaam-shudbhavoo beejam
shaktir-devaki-nandanah l
trisaamaa hrudayam tasya
shaantyarte viniyoojyate ll 21 ll

vishnum jishnum mahaavishnum
prabhavishnum maheshvaram l
anekarupa daityaantam
namaami purushoottamam ll 22 ll

purvanyaasaha l
sri vedavyaasa uvacha –
om asya sri vishnor-divya-sahasra-naamastotra-mahaamantrasya ll
sri vedavyaasoo bhagavaan rishihi l
anushtup chandaha l
sri-mahaa-vishnuhu paramaatmaa srimann-narayanoo devataa l
amrutaam-shudbhavoo bhaanuriti beejam l
devaki-nandanaha srashteti shaktihi l
udbhavaha kshoobhanoo deva iti parmoo mantraha l
shankha-bhrnn-nandaki chakreeti keelakam l
shaarnga-dhanvaa gadaadhara ityastram l
rathaangapaanir-akshobhya iti netram l
trisaamaa saamagah saameti kavacham l
aanandam parabrahmeti yoonihi l
rutus sudarshanaha kaala iti digbandhaha l
shri vishvaroopa iti dhyaanam l
shri-mahaavishnu-prityarthe sahasranaama paaraayane viniyogaha.

atha dhyaanam l
ksheero-danvat-pradeshe shuchi-mani-vilasat-saikater-mouktikaanaam
maala-kluptaa-sanasthaha sphtika-manini-bhair-mouktikair-manditaangaha l
shubhrair-rabhair-radbhairu-parivira-chitaair-mukta-piyusha-varshaih
aanandi nah puneeyaa-darinali-nagada shangka-paanir-mukundaha ll 1 ll

bhuh paadau yasya naabhir-viyadasura-nilaschandra suryoo cha netre
karnaavaashaaha shiro dyaurmukhamapi dahanoo yasya vaasteyamabdihi l
antah-stam yasya vishvam surnar-khaga-goobhogi-gandharva-daityaihi
chitram rum-ramyate tam tribhuvan vapusham vishnumisham namaami ll 2 ll

om namo bhagavate vaasudevaaya

om shaantaakaram bhujaga-shayanam padmanaabham suresham
vishvadhaaram gagana-sadrusham meghavarnam shubhaangam l
lakshmi-kantam kamala-nayanam yogihrud dhyana-gamyam
vande vishnum bhav-bhaya-haram sarv-lookaika-naatham ll 3 ll

megh-shyaamam peet-kousheya-vaasam
shree-vatsangkam koustu-bhod-bhasitaangam l
punyoo-paytam pundari-kayataaksham
vishnum vande sarvalookaika-naatham ll 4 ll

namas samsta bhutaanaa-maadi bhutaaya bhubhrate l
anekarup rupaaya vishnave prabhavishnave ll 5 ll

sashankha-chakram sakirita-kundalam
sapita-vastram sarseeru-hekshannam l
sahaara vakshas sthala shoobhi-kaustubham
namaami vishnnum shirsaa chaturbhujam ll 6 ll

chhaa-yaa-yaam paari-jaatasya
hema-simhaa-sanopari
aasinam-mambuda-shyaamam- aaytaaksha-malankratam ll 7 ll

chandraa-nanam chaturbaahum
shri-vatsaankita vakshasam
rukmini satyabhaamaa-bhyaam
sahitam kirshnam-aashraye ll 8 ll

Om

Sri Vishnu Sahasranamam in English
Sri Vishnu Sahasranamam in English

vishvam vishnnur vashattkaaro
bhuta-bhavyad bhavat-prabhuhu l
bhutakrid bhutabhrid bhaavo
bhutaatmaa bhuta-bhaavanaha ll 1 ll

putaatma paramaatmaa cha
muktaanaam paramaagatihi l
avyayah purushas saakshi
kshetragno-kshara eva cha ll 2 ll

yogo yogavidaam netaa
pradhaana purusheshvaraha l
naarasimha-vapuhs shreemaan
keshavahaf purushottamaha ll 3 ll

sarvas sharvas sivas
sthaanur bhutaadir nidhiravyayaha l
sambhavo bhaavano bhartaa
prabhavaf prabhurish-varaha ll 4 ll

svayambhush shambura-ditya
pushkara-ksho mahaswanaha l
anaadi-nidhno dhaataa
vidhaataa dhaatur-uttamaha ll 5 ll

aprameyo hrishikeshaf
padmanaabho-maraprabhuhu
vishvakarmaa manus-tvashta
sthavihthas sthaviro dhruvaha ll 6 ll

agraahyash shaashvatah krshno
lohitaakshaf pratardanaha l
prabhutas trika-kubdhaama
pavitram mangalam param ll 7 ll

Ishaanahf praanadaf praano
jyesthas shreshthaf prajapatihi l
hiranya-garbho bhugarbho
maadhavo madhu-sudanaha ll 8 ll

ishvaro vikrami-dhanvi
medhavi vikramah kramaha l
anuttamo duraadharshah
kratagnah kratir-aatmavan ll 9 ll

sureshas sharanam sharma
vishva-retaf praja-bhavaha l
ahas samvatsaro vyaalaf
pratyayas sarva-darshanaha ll 10 ll

ajas sarvesh-varas siddhas
siddhis sarvaa-dira-chyutaha l
vrushaa-kapira-meyaatmaa
sarvayoga vinissrrtaha ll 11 ll

vasur vasumanaas satyas
samaatmaa sammitas samaha l
amoghaf pundarikaksho
vrshakarmaa vrshaakrrtihi ll 12 ll

rudro bahushira babhrur
vishva-yonish shuchi-sravaaha l
amrrtash shaashvatas-thanur
varaaroho mahaatapaaha ll 13 ll

sarvagas sarva vidbhaanur
vishvakseno janaardanaha l
vedo veda-vida-vyango
vedaango vedavit-kavihi ll 14 ll

lokaa-dhyakshas suraa-dhyaksho
dharmaa-dhyakshah krutaa-krutaha l
chatur-aatma chatur-vyuuhash
chatur-damshtrash chatur-bhujaha ll 15 ll

bhraa-jishnur bhojanam bhoktaa
sahishnnur – jagadaa-dijaha l
anagho vijayo jetaa
vishva-yonif punar-vasuhu ll 16 ll

upendro vaamanf praamshu
ramoghash shuchiru-urjitaha l
atiindras sangrahas sargo
dhrrtaa-atmaa niyamo yamaha ll 17 ll

vedyo vaidyas sadaa-yogii
viirahaa maadhavo madhuhu l
atiindriyo mahaa-maayo
mahotsaaho mahaa-balaha ll 18 ll

mahaa-buddhir-mahaa-veeryo
mahaa-shaktir-mahaa-dyutihi l
anir-deshya-vapush shrimaan
nameya-atmaa mahaa-dri-dhrrk ll 19 ll

mahesh-vaaso mahee-bhartaa
shreenivaasas sataangatihi l
aniruddhas suraa-nando
govindo govidaam patihi ll 20 ll

maree-chir-damno hamsas
suparnno bhujagot-tamaha l
hiranya-naabhas sutapaaf
padmanaa-bhaf prajaapatihi ll 21 ll

amrrutyus sarvadrrk simhas
sandhaataa sandhimaam-sthiraha l
ajo durmar-shanash shaastaa
vishruta-atmaa suraa-rihaa ll 22 ll

gurur-gurutamo dhaama
satyas satya-paraakramaha l
nimisho-nimishas sragvi
vaachaspati rudaa-radhihi ll 23 ll

agraneer graamanish shrimaan
nyaayo netaa sameer-anaha
sahasra-murdhaa vishvaatmaa
sahasra-akshas sahasrapaat ll 24 ll

aavartano nivrut-tatmaa
samvrrutas sampra-mardanaha l
ahas samvartako vanhi-
ranilo dharanni-dharaha ll 25 ll

suprasaadaf prasann-atmaa
vishvadhrrg-vishvabhug-vibhuhu l
satkartaa satkrrtas saadhur-
janhur-naaraayanno naraha ll 26 ll

asankheyo prameyaatmaa
vishishtas sishtaa-krch chhuchihi l
siddhaarthas siddha-sankalpas
siddhidas siddhi saadhanaha ll 27 ll

vrrshaahi vrrshabho vishnur-
vrrshaparvaa vrrshodaraha l
vardhano vardha-maan-ascha
viviktash shruti-sagaraha ll 28 ll

subhujo durdharo vaagmee
mahendro vasudo vasuhu l
naikarupo brhhadrupash
shipi-vishtaf prakaashanaha ll 29 ll

ojas-tejo-dyuti-dharaf
prakaash-aatmaa prataapanaha l
rrddhas spashtta-aksharo mantrash
chandraam-shur bhaaskara-dyutihi ll 30 ll

amrrtaam-shudbhavo bhaanush
shasha-bindus suresh-varaha
aushadham jagatas setus
satya-dharma-para-akramaha ll 31 ll

bhoota-bhavya-bhavanna-athaf
pavanaf paavano-nalaha l
kaamahaa kaamakrrt Kaantah
Kaamah kaama-pradaf prabhuhu ll 32 ll

yugaadi krudd-yugaa-varto
naikamaayo mahaash-anaha l
adrrshyo vyakta-rupascha
saharajida nantajit ll 33 ll

ishtto-vishistaash shisteshttash
shikhanndi nahusho vrrshaha l
krodhahaa krodha-krt-kartaa
vishva-baahur mahee-dharaha ll 34 ll

achyutaf prathitaf praannaf
praannado vaasava-anujaha l
apaam nidhi radhishtthaana
mapramattaf pratisht-thitaha ll 35 ll

skandas skanda-dharo
dhuryo varado vaayu-vaahanaha l
vaasudevo brrhad-bhaanur
aadidevaf purandaraha ll 36 ll

ashoka-staaranna-staarash
shurash-shaurir janesh-varaha l
anukulash shataavartaf
padmee padma-nibhek-shannaha ll 37 ll

padmanaabho ravinda-akshaf
padmagarbhas sharirabhrrt l
mahar-dhir-rrdho vrrddha-atma
mahaaksho garuddadhvajaha ll 38 ll

atulash sharabho bheemas
samayagnno havir-harihi l
sarva-lakshanna-lakshannyo
lakshmeevan samitinn-jayahaha ll 39 ll

viksharo rohito maargo
hetur-daamodaras sahaha l
mahee-dharo mahaa-bhaago
vegavaan-amitaa-shanaha ll 40 ll

udbhavaha kshobhanno devash
shree-garbhaf paramesh-varaha l
karannam kaarannam kartaa
vikartaa gahano guhaha ll 41 ll

vyavasaayo vyavasthaanas
samsthaanas sthaanado dhruvaha l
parardhif paramaspashttas-tushttaf
pushttash subhek-shannaha ll 42 ll

raamo viraamo virato
maargoneyo nayo-nayaha l
veerash shaktimataam shreshttho
dharmo dharma-viduttamaha ll 43 ll

vaikunnthaf purushaf praannaf
praannadaf prannavaf prrthuhu l
hirannya-garbhash shatrughno
vyaapto vaayu-radhok-shajaha ll 44 ll

rrtus sudarrshanah kaalaf
parameshtthee parigrahaha l
ugras samvatsaro daksho
vishraamo vishva-dakshinnaha ll 45 ll

vistaaras sthaavara sthaanuf
pramaanam beeja-mavyayam l
artho-nartho mahaa-kosho
mahaabhogo mahaa-dhanaha ll 46 ll

anirvinnas sthavishttho bhuur-
dharma-yupo mahaa-makhaha l
nakshatra-nemir – nakshatree
kshamaha kshaamas sameehanaha ll 47 ll

yagnna ijyo mahejyashcha
kratus satram sata-angatihi l
sarva-darshi vimukta-atmaa
sarvagno gyaanam-uttamam ll 48 ll

suvratas sumukhas sukshmas
sughoshas sukhadas suhrrt l
manoharo jitakrodho
veera baahur-vidaa-ranaha ll 49 ll

svaapanas svavasho vyaapee
naikaatmaa naika-karma-krrt l
vatsaro vatsalo vatsee
ratnagarbho dhaneshvaraha ll 50 ll

dharmagub-dharma-krrd-dharmee
sada-satksharam-aksharam
avignnaataa sahasra-amshur-
vidhaataa krrta-lakshannaha ll 51 ll

gabhasti-nemis sat-tvasthas
simho bhoota mahesh-varaha l
aadi-devo mahaa-devo
devesho deva-bhrrd-guruhu ll 52 ll

uttaro gopatir-gotaa
gyaana-gamyaf puraatanaha l
shareera bhoota-bhrrd bhoktaa
kapeendro bhoori-dakshinnaha ll 53 ll

somapo-amrrtapas somaf
purujit purusat-tamaha l
vinayo jayas satya-sandho
daashaarhas saatva-taam patihi ll 54 ll

jeevo vinayetaa saakshi
mukundo-mita vikramaha l
ambho-nidhir-ananta-atmaa
mahodadhi shayon-takaha ll 55 ll

ajo mahaarhas svaabhaavyo
jitaamitraf pramodanaha l
aanando nandano nandas
satyadharmaa trivikramaha ll 56 ll

maharshih kapil-aachaaryah
krrtagnno medinee-patihi l
tripadas-tri-dasha-adhyaksho
mahaa-shrrungah kruta-anta-krrt ll 57 ll

mahaa-varaaho govindas
sushennah kanaka-angadee l
guhyo gabheero gahano
guptash chakra-gadaa-dharaha ll 58 ll

vedhaash svaango-jitah krrshnno
drrddhas sankar-shano-chyutaha l
varunno vaarunno vrrkshaf
pushkar-aaksho mahaa-manaaha ll 59 ll

bhagavaan bhagaha-aanandee
vanamaalee halaa-yudhaha l
aadityo jyotir-aadityas
sahishnnur-gatisattamaha ll 60 ll

sudhanvaa khanndda-parashur-
daarunno dravinna-pradaha
divas-sprrk sarvadrrg-vyaaso
vaachas-patir-ayoni-jaha ll 61 ll

trisaama saamagas saama
nirvaannam bheshajam bhishak l
sanyaasa-krrch chhamash shaanto
nishtthaa shaantif paraa-yannam ll 62 ll

shubh-aangash shaantids srashttaa
kumdah kuvaleshayaha l
gohito gopatir-goptaa
vrrshabhaaksho vrrsha-priyaha ll 63 ll

anivartee nivrrtt-aatmaa
samksheptaa kshema-krrch-chhivaha l
shreevatsa-vakshaash shreenivaasash
shreepatish shreemataam-varaha ll 64 ll

shreedash shreeshas shreenivaasash
shreenidhish shreevibhaa-vanaha l
shreedharash shreekarash shreyash
shreemaal lokatraya-ashrayaha ll 65 ll

svakshas svangash shataa-nando
nandir-jyotir-ganneshvaraha l
vijitaatmaa vidheyaatmaa
satkeertish chhinna-samshayaha ll 66 ll

udeernnas sarvatash-chakshu
ranee-shash shaashvat-asthiraha l
bhooshayo bhooshanno bhootir-
vishokash shoka-naashanaha ll 67 ll

archishmaan-architah kumbho
vishuddh-aatma vishodhanaha l
aniruddho-pratirathaf
pradyumno-mita-vikramaha ll 68 ll

kaalanemi-nihaa veerash
shaurish shoora-janesh-varaha l
trilok-aatma trilokeshah
keshavah keshihaa harihi ll 69 ll

kaama-devah kaama-paalah
kaami kaantah krrtaa-gamaha l
anirdeshya-vapur-vishnnur-
veero-nanto dhanan-jayaha ll 70 ll

brahmanyoo brahma-krud brahmaa
brahma brhama-vivardhanaha l
brahma-vid braahmanoo brahmee
brahmagnno braahmana-priyaha ll 71 ll

mahaa-kramo mahaa-karmaa
mahaa-tejaa mahoragaha l
mahaa-kratur-mahaayajvaa
mahaayagnno mahaa-havihi ll 72 ll

stavyas stavapriyas stotram
stutis stotaa-rannapriyaha l
purnaf purayitaa punnyaf
punnyakeerti-ranaamayaha ll 73 ll

manooj-vas-teertha-karo
vasuretaa vasupradaha l
vasuprado vaasudevo
vasur-vasumanaa havihi ll 74 ll

sadgatis satkrrtis sattaa
sadbhutis sat-paraa-yannaha l
shuraseno yadu-shresh-tthas
sanni-vaasas suyaa-munaha ll 75 ll

bhuutaa-vaaso vaasudevas
sarvaa-sunilayo-nalaha l
darpahaa darpado-drrpto
durdharo-thaa-paraajitaha ll 76 ll

vishva-muurtir- mahaa-muurtir-
deepta-muurti-ramuurti-maan l
aneka-muurti-ravyaktash
shata-muurtish shataa-nanaha ll 77 ll

eko naikas savah kah kim
yattat padaman-uttamam l
loka-bandhur-lokanaatho
maadhavo bhakta-vatsalaha ll 78 ll

suvarnna-varnno hemaango
varaangash-chandana-angadee l
veerahaa vishamash shuunyo
ghrrtaasheer-chalash-chalaha ll 79 ll

amaanee maanado maanyo
loka-svaamee triloka-dhrrk l
sumedhaa medhajo dhanyas
satya-medhaa dharaa-dharaha ll 80 ll

tejoo-vrrsho dyuti-dharas
sarva-shastra-bhrrtaam varaha l
pragraho nigraho vyagro
naika-shrrngo gadaa-grajaha ll 81 ll

chatur-muurtish shchchatur-baahush
shchatur-vyuuhash shchatur-gatihi l
chatur-aatmaa chatur-bhaavash
chaturveda videkapaat ll 82 ll

samaa-varto-nivrrtt-aatmaa
durjayo durati-kramaha l
durlabho durgamo durgo
duraa-vaaso duraa-rihaa ll 83 ll

shubh-aango loka-saarangas
sutantus tantu-vardhanaha l
indra-karmaa mahaa-karmaa
krrta-karmaa krrtaa-gamaha ll 84 ll

udbhavas sundaras sundo
ratna-naabhas sulochanaha l
arko vaajasanash shrrngee
jayantas sarva-vijjayee ll 85 ll

suvarna-bindur-akshoobhyas
sarva-vaageeshwar-eshwaraha l
maha-hrrdoo maha-gartoo
maha-bhutoo mahaa-nidhihi ll 86 ll

kumudah kundarah kundaf
parjanyah paavanoo-nilaha l
amrrtaasho-amrruta-vapus
sarvagnas sarvato-mukhaha ll 87 ll

sulabhas suvratas siddhash
shatru-jich-chhatrutaa-panaha l
nyagrodho-dumbaro-shvatthash
chaannuur-aandhra nishuu-danaha ll 88 ll

sahasraar-chis sapta-jihvas
saptaidhaas sapta-vaahanaha l
amuurti ranagho-chintyo
bhayakrrd-bhaya-naashanaha ll 89 ll

annur-brrhat-krrshas sthuulo
gunna-bhrrn nirgunno mahaan
adhrrtas svadhrrtas svaasyaf
praag-vamsho vamsha-vardhanaha ll 90 ll

Bharabrut Kathitho Yogi Yogeesha Sarva-Kamadhaha
Ashrama Shramana Kshama Suparno Vayu Vahanaha

Dhanurdharo Dhanurvedho Dando Damayita Damaha
Aparajita Sarvashaho Niyantha Niyamo Yamaha

Satvavaan Satvika Satya Satya Dharma Parayanaha
Abhipr aya Priyar Horha Priyakrit Preetivardhanaha

Vihaya Sagatir Jyoti Suruchir Huta Bug Vibhuhu
Ravir Virochana Surya Savitha Ravi-Lochanaha

Ananta Hutabuk Bhoktha Sugadho Naikajhograjaha
Anirvirna Sadhamasrshi Lokhadhistana-Madhbutaha 95

Sanat Sanat-Anamah Kapila Kapiravyaha
Svastidah Svatikrut Svasti Svastibuk Svasti Dakshinaha

Aroudhra Kundali Chakri Vikram Yurjitha Shasanaha
Shabdhatika Shabtasaha Shishira Sarva-Reekaraha

Akroora Peshalo Daksho Dakshinaha Kshminam Varaha
Vidhvatthamo Veedhabhaya Punya-Shravana Keertanaha

Uttarano Dushkruthiha Punyo Dur-Swapna Nashanaha
Veeraha Rakshna Sandho Jivana Paryasthithaha

Anantharoopo-Nanthasreer Jithamanyur Bayapahaha
Chathurasro Gabheerathma Ivdhisho Vyadhsho Dhisaha 100

Anathir Bhoorbhavo Lakshmi Suviro Ruchirangadhaha
Janano Jana-Janmadir Bhimo Bhima Parakramaha

Adara Nilayo Dhatha Pushpa Hasa Praja-Garaha
Urdhvaga Satpata Chara Pranadha Pranava Pranaha

Pramanam Prana Nilaya Pranabrut Prana Jivanaha
Tatvam Tatva Videkatma Janma Mrutyu Jarathigaha

Bhoorbhuva Svastha-Srusthara Savita Prapitamahaha
Yogño Yagñapatir Yajva Yagnango Yagna Vahanaha

Yagñabrudth Yagñakruth Yagñee Yagñabhug Yagña Sadhanaha
Yagnandha-Krudh Yagna-Guhya Manna-Mannadha Evacha

Atmayoni Svayam Jato Vaikhana Samagayanaha
Devaki Nandhana Shruasta Kshideesha Papa Nashanaha

Sanghabrun Nandagi Chakri Sharnga Dhanva Gadha Dharaha
Rathanga Pani Rakshobhya Sarva Prharanayudhaha

Sarva Prharanayudha Om Nama Ithi

Vana Mali Gadhi Sharngi Shangi Chakri Chanandhagi
Shreeman Narayano Vishnur Vasudeva Abhirakshathu 108
(Repeat Three Times)

Itheetham Kirtaniyasya Keshavasya Mahatmanaha
Namnam Sahasram Divyanam Asheshena Prakeertitham

Ya Idham Shrunuya Nityam Yaschabhi Parikeertayeth
Nashubam Prapnuyath Kimchit Somutreha-Cha-Manavaha

Vedhaantago Bhramana-Syat Kshatriyo Vijayee Bhavet
Vaishyo Dhana Samruta-Syat Shoodhra Sukha-Mavapnuyat

Dharmarthi Prapnuath Dharma Marthaarthi Charthmapnuyath
Kama-Navapnuyat Kami Prajarti Chapnuyat Prajam

Bhaktiman Ya Sathodhdaya Shuchi-Sthagahamanasaha
Sahasram Vasudevasya Namna-Metath Prakeertayedh 5

Yasha Prapnoti Vipulam Yadhi Pradhanya-Mevacha
Achalam Shriya Mapnoti Shreya Praphnothya-Nuththamam

Nabhayam Kvachitapnoti Veeryam Tejascha Vindhati
Bhavat-Yarogo Dyutiman Bala Roopa Gunanvitaha

Rogarto Muchyate Rogath Baddho Muchyetha Bhandhanaath
Bhayan Muchyeta Bheethasthu Muchyetapana apataha

Durgan-Yadhitharat-Yashu Purusha Purushotamam
Stuvan Nama Sahasrena Nityam Bhakti Samanvitaha

Vasudevashrayo Martyo Vasudeva Parayanaha
Sarva Papa Vishuddhatma Yadhi Brahma Sanathanam 10

Na Vasudeva Bhaktana-Mashubham Vidhyate Kvachith
Janma Mrutyu Jara Vyadhi Bhayam Naivo Pajayathe

Imam Sthava-Madheeyana Shraddha Bhakti Samanvitaha
Yujyetatma Sukha Kshanti Shree-Dhriti Smruti Keertibhihi

Nakrodho Na Cha Matsaryam Na Lobho Nashubha Pathihi
Bhavanthi Kruta Punyanam Bhaktanam Purushottame

Dhyausa Chandhrarka Nakshtra Kamdhisho Bhoor Mahodatihi
Vasudevasya Veeryena Vidrutani Mahatmanaha

Sa-Sooraasoora Gandharvam Sa-Yakshorka Raakshasam
Jagathvase Varthathetham Krushnasya Sasarasaram 15

Indhriyani Mano Buddhi Satyam Tejo Balam Dhrithihi
Vasudevatmakan Yahoohu Kshetram Kshetrangya Evacha

Sarvakamana Machara Prathamam Parikalphithaha
Achara Prabhavo Dharmo Dharmasya Prabhurachyuthaha

Rushay Pitharo Devo Mahabhootani Dhatavaha
Jangama Jangamam Chedham Jagan Naryanodh Bhavam

Yogo Gyanam Tada Saankhyam Vidhya Shilpadhi Karmacha
Vedha Shaastrani Vigyana Metat Sarvam Janardhanath

Eko Vishnur Mahat Bhootam Pruthak Bhootani Yenekashaha
Treen Lokan Vyapata Bhootatma Bungthe Vishva Bhugavyaha 20

Imam Shavam Bhaghavatho Vishnor Vyasena Keertidam
Padethya Ichchet Purusha Shreeya Prapthum Sukhani Cha

Vishveshra Majam Devam Jagadha Prabhu Vapuyayam
Bhajanthiye Pushkaraksham Nadheyanti Parabhavam

Nadheyanti Parabhava Om Nam Iti

Arjuna Uvacha
Padma Patra Vishalaksha Padmanabha Surottama
Bhaktanam Anuraktanam Trata Bhava Janardhana

Shree Bhagavan Uvacha
Yo Maam Nama Shahasrena Shtotu Michathi Pandava
Sohamekena Slokena Stuta Evana Sumshayaha
Sthuta Evana Samshaya Om Nama Ithi

Vyasa Uvacha
Vasanaadh Vasudevasya Vasitam Bhuvanatrayam
Sarva Bhoota Nivasosi Vasudeva Namosthuthe
Sri Vasudeva Namosthutha Om Nama Ithi 25

Parvat Uvacha
Kenopayena Lakhuna Visnor Nama Sahasrakam
Patyathe Pandithair Nityam Srothu Micchamyaham Prabho

Ishwara Uvacha
Shreerama Rama Ramethi Rame Rame Manorame
Sahasra Nama Thattulyam Rama Nama Varanane (Repeat This Verse Three Times)
Shree Rama Nama Varanana Om Nama Ithi

Brahmo Uvacha
Namo Swananthaya Sahasra Murthaye Shasra Padakshi Siroru Bahave
Sahasra Namne Purushaya Saswate Sahasr Kodi Yugadarine Namaha
Sahasra Kodi Yuga Darine Nam Om Nama Ithi

Sanjaya Uvacha
Etra Yogeshwara Krishno Yatra Partho Dhanur Dharaha
Tatra Shri Vijayo Bhutir Dhruva Neetir Mathir Mama

Shree Bhagavan Uvacha
Ananya Shinttha Yantoma Yejana Paryu Pasathe
Tesham Nityabhiyuktanam Yogakshemam Vahamyaham 30

Paritranaya Sadhunam Vinashaya Cha Dhushkrutam
Dharma Samsathapanarthaya Sambhavami Yuge Yuge

Arta Vishanna sithilascha Bheetha Koreshu Cha Vyathishu Vartamanaha
Samkeertya Narayana Shabta Matram Vimukta Dhukka Sukhino Bhavanthu

Kayena Vacha Manasendriyerva Budhyatma Nava Prakrute Swabhavath
Karomi Yadyat Sakalam Parasmai Narayanayetu Samarpayami…

yadakṣara padabhraṣṭaṃ matrahīnaṃ tu yadbhavēt
tathsarvaṃ kṣamyataṃ dēva narayaṇa namo’stu tē |
visarga bindu matraṇi padapadakṣaraṇi cha
nyūnani chatiriktani kṣamasva puruṣottamaḥ ‖

iti śrī mahabharatē śatasahasrikayaṃ saṃhitayaṃ vaiyasikyamanuśasana parvantargata anuśasanika parvaṇi, mokṣadharmē bhīṣma yudhiṣṭhira saṃvadē śrī viṣṇordivya sahasranama stotraṃ namaikona pañcha śatadhika śatatamodhyayaḥ ‖
śrī viṣṇu sahasranama stotraṃ samaptam ‖
oṃ tatsat sarvaṃ śrī kṛṣṇarpaṇamastu ‖

Reciting Sri Vishnu Sahasranamam regularly gives a lot of benefits to the chanter. It cleanses the chanter from sins committed in the past life and it provides protection to him. It also gives mental peace and spiritual growth to the reciter. Enjoyed reading this post, please share it with your friends and family.

We would be thankful, if you share this Sri Vishnu Sahasranamam in English with your friends and family.

Additionally, you might also like Lakshmi Sahasranamam.  and Shiva Sahasranamam. Please go through Sahasranamam section in English to learn Sahasranamam of Gods in English.

Image Source:

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *