Lakshmi Sahasranamam: A Sacred Chant for Wealth and Wellbeing

Lakshmi Sahasranamam: A Sacred Chant for Wealth and Wellbeing
Spread the love

Lakshmi Saharanamam which consists of 1008 names of divine mother Lakshmi who is believed to bring multiple benefits according to Hindu tradition. With this Lakshmi Sahasranamam: A sacred chant for wealth and wellbeing lets attain the blessings of divine mother Lakshmi.

The Lakshmi Sahasranamam is a sacred Sanskrit text that comprises a thousand names of Goddess Lakshmi, the Hindu deity of wealth, prosperity, and fortune. The term “Sahasranamam” comes from Sanskrit words ‘Sahasra’ and ‘Namam’ where Sahsra means thousand and ‘Namam’ means names. It is similar to the Vishnu Sahasranamam. Vishnu Sahasranamam refers to the 1008 names of vishnu whereas Lakshmi Sahasranamam refers to the 1008 names of Lakshmi.

This stotra has its mention in ancient Hindu scriptures like the Skanda Purana and the Brahma Purana. It is taught by Sage Sanath Kumara to a 12 sages.

Reciting the Lakshmi Sahasranamam is believed to bring wealth, peace, and well-being. It’s said to help fulfill desires, protect from negativity, and support spiritual growth. Chanting it is a way to connect with divine energy and invite prosperity into one’s life.

Lakshmi Sahasranamam: A Sacred Chant for Wealth and Wellbeing

So lets start “Lakshmi Sahasranamam: A sacred chat for wealth and wellbeing”. Before we begin, lets pray to God Ganesha to bless us to remove all the hurdles and obstacles.

Om Ganeshaya Namaha.

ShuklaAmbara Dharam Vishnum Shashi Varnam Chatur Bhujam
Prasanna Vadanam Dhyaayet Sarva Vighnopashaantaye.

Now that we have meditated on Lord Ganesha. Let us start “Lakshmi Sahasranamam:

 "Lakshmi Sahasranamam: A sacred chat for wealth and wellbeing".

SRI LAKSHMI SAHASRA NAMA STOTRAM

nāmnāṃ sāṣṭasahasrañcha brūhi gārgya mahāmatē ।
mahālakṣmyā mahādēvyā bhuktimuktyarthasiddhayē ॥ 1 ॥

gārgya uvācha
sanatkumāramāsīnaṃ dvādaśādityasannibham ।
apṛchChanyōginō bhaktyā yōgināmarthasiddhayē ॥ 2 ॥

sarvalaukikakarmabhyō vimuktānāṃ hitāya vai ।
bhuktimuktipradaṃ japyamanubrūhi dayānidhē ॥ 3 ॥

sanatkumāra bhagavansarvajñō’si viśēṣataḥ ।
āstikyasiddhayē nṝṇāṃ kṣipradharmārthasādhanam ॥ 4 ॥

khidyanti mānavāssarvē dhanābhāvēna kēvalam ।
siddhyanti dhaninō’nyasya naiva dharmārthakāmanāḥ ॥ 5 ॥

dāridryadhvaṃsinī nāma kēna vidyā prakīrtitā ।
kēna vā brahmavidyā’pi kēna mṛtyuvināśinī ॥ 6 ॥

sarvāsāṃ sārabhūtaikā vidyānāṃ kēna kīrtitā ।
pratyakṣasiddhidā brahman tāmāchakṣva dayānidhē ॥ 7 ॥

sanatkumāra uvācha
sādhu pṛṣṭaṃ mahābhāgāssarvalōkahitaiṣiṇaḥ ।
mahatāmēṣa dharmaścha nānyēṣāmiti mē matiḥ ॥ 8 ॥

brahmaviṣṇumahādēvamahēndrādimahātmabhiḥ ।
samprōktaṃ kathayāmyadya lakṣmīnāmasahasrakam ॥ 9 ॥

yasyōchchāraṇamātrēṇa dāridryānmuchyatē naraḥ ।
kiṃ punastajjapājjāpī sarvēṣṭārthānavāpnuyāt ॥ 10 ॥

asya śrīlakṣmīdivyasahasranāmastōtramahāmantrasya ānandakardamachiklītēndirāsutādayō mahātmānō maharṣayaḥ anuṣṭupChandaḥ viṣṇumāyā śaktiḥ mahālakṣmīḥ parādēvatā śrīmahālakṣmīprasādadvārā sarvēṣṭārthasiddhyarthē japē viniyōgaḥ ।

dhyānam
padmanābhapriyāṃ dēvīṃ padmākṣīṃ padmavāsinīm ।
padmavaktrāṃ padmahastāṃ vandē padmāmaharniśam ॥ 1 ॥

pūrṇēnduvadanāṃ divyaratnābharaṇabhūṣitām ।
varadābhayahastāḍhyāṃ dhyāyēchchandrasahōdarīm ॥ 2 ॥

ichChārūpāṃ bhagavatassachchidānandarūpiṇīm ।
sarvajñāṃ sarvajananīṃ viṣṇuvakṣassthalālayām ।
dayālumaniśaṃ dhyāyētsukhasiddhisvarūpiṇīm ॥ 3 ॥

. Here are the divine names of divine goddess Lakshmi.

stōtram
nityāgatānantanityā nandinī janarañjanī ।
nityaprakāśinī chaiva svaprakāśasvarūpiṇī ॥ 1 ॥

mahālakṣmīrmahākālī mahākanyā sarasvatī ।
bhōgavaibhavasandhātrī bhaktānugrahakāriṇī ॥ 2 ॥

īśāvāsyā mahāmāyā mahādēvī mahēśvarī ।
hṛllēkhā paramā śaktirmātṛkābījarūpiṇī ॥ 3 ॥

nityānandā nityabōdhā nādinī janamōdinī ।
satyapratyayanī chaiva svaprakāśātmarūpiṇī ॥ 4 ॥

tripurā bhairavī vidyā haṃsā vāgīśvarī śivā ।
vāgdēvī cha mahārātriḥ kālarātristrilōchanā ॥ 5 ॥

bhadrakāḻī karāḻī cha mahākāḻī tilōttamā ।
kāḻī karāḻavaktrāntā kāmākṣī kāmadā śubhā ॥ 6 ॥

chaṇḍikā chaṇḍarūpēśā chāmuṇḍā chakradhāriṇī ।
trailōkyajayinī dēvī trailōkyavijayōttamā ॥ 7 ॥

siddhalakṣmīḥ kriyālakṣmīrmōkṣalakṣmīḥ prasādinī ।
umā bhagavatī durgā chāndrī dākṣāyaṇī śivā ॥ 8 ॥

pratyaṅgirā dharāvēlā lōkamātā haripriyā ।
pārvatī paramā dēvī brahmavidyāpradāyinī ॥ 9 ॥

arūpā bahurūpā cha virūpā viśvarūpiṇī ।
pañchabhūtātmikā vāṇī pañchabhūtātmikā parā ॥ 10 ॥

kāḻī mā pañchikā vāgmī haviḥpratyadhidēvatā ।
dēvamātā surēśānā dēvagarbhā’mbikā dhṛtiḥ ॥ 11 ॥

saṅkhyā jātiḥ kriyāśaktiḥ prakṛtirmōhinī mahī ।
yajñavidyā mahāvidyā guhyavidyā vibhāvarī ॥ 12 ॥

jyōtiṣmatī mahāmātā sarvamantraphalapradā ।
dāridryadhvaṃsinī dēvī hṛdayagranthibhēdinī ॥ 13 ॥

sahasrādityasaṅkāśā chandrikā chandrarūpiṇī ।
gāyatrī sōmasambhūtissāvitrī praṇavātmikā ॥ 14 ॥

śāṅkarī vaiṣṇavī brāhmī sarvadēvanamaskṛtā ।
sēvyadurgā kubērākṣī karavīranivāsinī ॥ 15 ॥

jayā cha vijayā chaiva jayantī chā’parājitā ।
kubjikā kālikā śāstrī vīṇāpustakadhāriṇī ॥ 16 ॥

sarvajñaśaktiśśrīśaktirbrahmaviṣṇuśivātmikā ।
iḍāpiṅgalikāmadhyamṛṇālītanturūpiṇī ॥ 17 ॥

yajñēśānī prathā dīkṣā dakṣiṇā sarvamōhinī ।
aṣṭāṅgayōginī dēvī nirbījadhyānagōcharā ॥ 18 ॥

sarvatīrthasthitā śuddhā sarvaparvatavāsinī ।
vēdaśāstraprabhā dēvī ṣaḍaṅgādipadakramā ॥ 19 ॥

śivā dhātrī śubhānandā yajñakarmasvarūpiṇī ।
vratinī mēnakā dēvī brahmāṇī brahmachāriṇī ॥ 20 ॥

ēkākṣaraparā tārā bhavabandhavināśinī ।
viśvambharā dharādhārā nirādhārā’dhikasvarā ॥ 21 ॥

rākā kuhūramāvāsyā pūrṇimā’numatirdyutiḥ ।
sinīvālī śivā’vaśyā vaiśvadēvī piśaṅgilā ॥ 22 ॥

pippalā cha viśālākṣī rakṣōghnī vṛṣṭikāriṇī ।
duṣṭavidrāviṇī dēvī sarvōpadravanāśinī ॥ 23 ॥

śāradā śarasandhānā sarvaśastrasvarūpiṇī ।
yuddhamadhyasthitā dēvī sarvabhūtaprabhañjanī ॥ 24 ॥

ayuddhā yuddharūpā cha śāntā śāntisvarūpiṇī ।
gaṅgā sarasvatīvēṇīyamunānarmadāpagā ॥ 25 ॥

samudravasanāvāsā brahmāṇḍaśrōṇimēkhalā ।
pañchavaktrā daśabhujā śuddhasphaṭikasannibhā ॥ 26 ॥

raktā kṛṣṇā sitā pītā sarvavarṇā nirīśvarī ।
kāḻikā chakrikā dēvī satyā tu vaṭukāsthitā ॥ 27 ॥

taruṇī vāruṇī nārī jyēṣṭhādēvī surēśvarī ।
viśvambharādharā kartrī gaḻārgaḻavibhañjanī ॥ 28 ॥

sandhyārātrirdivājyōtsnā kalākāṣṭhā nimēṣikā ।
urvī kātyāyanī śubhrā saṃsārārṇavatāriṇī ॥ 29 ॥

kapilā kīlikā’śōkā mallikānavamallikā । [ mallikānavamālikā ]
dēvikā nandikā śāntā bhañjikā bhayabhañjikā ॥ 30 ॥

kauśikī vaidikī dēvī saurī rūpādhikā’tibhā ।
digvastrā navavastrā cha kanyakā kamalōdbhavā ॥ 31 ॥

śrīssaumyalakṣaṇā’tītadurgā sūtraprabōdhikā ।
śraddhā mēdhā kṛtiḥ prajñā dhāraṇā kāntirēva cha ॥ 32 ॥

śrutiḥ smṛtirdhṛtirdhanyā bhūtiriṣṭirmanīṣiṇī ।
viraktirvyāpinī māyā sarvamāyāprabhañjanī ॥ 33 ॥

māhēndrī mantriṇī siṃhī chēndrajālasvarūpiṇī ।
avasthātrayanirmuktā guṇatrayavivarjitā ॥ 34 ॥

īṣaṇātrayanirmuktā sarvarōgavivarjitā ।
yōgidhyānāntagamyā cha yōgadhyānaparāyaṇā ॥ 35 ॥

trayīśikhā viśēṣajñā vēdāntajñānarūpiṇī ।
bhāratī kamalā bhāṣā padmā padmavatī kṛtiḥ ॥ 36 ॥

gautamī gōmatī gaurī īśānā haṃsavāhinī ।
nārāyaṇī prabhādhārā jāhnavī śaṅkarātmajā ॥ 37 ॥

chitraghaṇṭā sunandā śrīrmānavī manusambhavā ।
stambhinī kṣōbhiṇī mārī bhrāmiṇī śatrumāriṇī ॥ 38 ॥

mōhinī dvēṣiṇī vīrā aghōrā rudrarūpiṇī ।
rudraikādaśinī puṇyā kalyāṇī lābhakāriṇī ॥ 39 ॥

dēvadurgā mahādurgā svapnadurgā’ṣṭabhairavī ।
sūryachandrāgnirūpā cha grahanakṣatrarūpiṇī ॥ 40 ॥

bindunādakaḻātītā bindunādakaḻātmikā ।
daśavāyujayākārā kaḻāṣōḍaśasaṃyutā ॥ 41 ॥

kāśyapī kamalādēvī nādachakranivāsinī ।
mṛḍādhārā sthirā guhyā dēvikā chakrarūpiṇī ॥ 42 ॥

avidyā śārvarī bhuñjā jambhāsuranibarhiṇī ।
śrīkāyā śrīkalā śubhrā karmanirmūlakāriṇī ॥ 43 ॥

ādilakṣmīrguṇādhārā pañchabrahmātmikā parā ।
śrutirbrahmamukhāvāsā sarvasampattirūpiṇī ॥ 44 ॥

mṛtasañjīvanī maitrī kāminī kāmavarjitā ।
nirvāṇamārgadā dēvī haṃsinī kāśikā kṣamā ॥ 45 ॥

saparyā guṇinī bhinnā nirguṇā khaṇḍitāśubhā ।
svāminī vēdinī śakyā śāmbarī chakradhāriṇī ॥ 46 ॥

daṇḍinī muṇḍinī vyāghrī śikhinī sōmasaṃhatiḥ ।
chintāmaṇiśchidānandā pañchabāṇaprabōdhinī ॥ 47 ॥

bāṇaśrēṇissahasrākṣī sahasrabhujapādukā ।
sandhyāvalistrisandhyākhyā brahmāṇḍamaṇibhūṣaṇā ॥ 48 ॥

vāsavī vāruṇīsēnā kuḻikā mantrarañjanī ।
jitaprāṇasvarūpā cha kāntā kāmyavarapradā ॥ 49 ॥

mantrabrāhmaṇavidyārthā nādarūpā haviṣmatī ।
ātharvaṇiḥ śrutiḥ śūnyā kalpanāvarjitā satī ॥ 50 ॥

sattājātiḥ pramā’mēyā’pramitiḥ prāṇadā gatiḥ ।
avarṇā pañchavarṇā cha sarvadā bhuvanēśvarī ॥ 51 ॥

trailōkyamōhinī vidyā sarvabhartrī kṣarā’kṣarā ।
hiraṇyavarṇā hariṇī sarvōpadravanāśinī ॥ 52 ॥

kaivalyapadavīrēkhā sūryamaṇḍalasaṃsthitā ।
sōmamaṇḍalamadhyasthā vahnimaṇḍalasaṃsthitā ॥ 53 ॥

vāyumaṇḍalamadhyasthā vyōmamaṇḍalasaṃsthitā ।
chakrikā chakramadhyasthā chakramārgapravartinī ॥ 54 ॥

kōkilākulachakrēśā pakṣatiḥ paṅktipāvanī ।
sarvasiddhāntamārgasthā ṣaḍvarṇāvaravarjitā ॥ 55 ॥

śararudraharā hantrī sarvasaṃhārakāriṇī ।
puruṣā pauruṣī tuṣṭissarvatantraprasūtikā ॥ 56 ॥

ardhanārīśvarī dēvī sarvavidyāpradāyinī ।
bhārgavī yājuṣīvidyā sarvōpaniṣadāsthitā ॥ 57 ॥ [ bhujuṣīvidyā ]
vyōmakēśākhilaprāṇā pañchakōśavilakṣaṇā ।
pañchakōśātmikā pratyakpañchabrahmātmikā śivā ॥ 58 ॥

jagajjarājanitrī cha pañchakarmaprasūtikā ।
vāgdēvyābharaṇākārā sarvakāmyasthitāsthitiḥ ॥ 59 ॥

aṣṭādaśachatuṣṣaṣṭhipīṭhikā vidyayā yutā ।
kāḻikākarṣaṇaśyāmā yakṣiṇī kinnarēśvarī ॥ 60 ॥

kētakī mallikā’śōkā vārāhī dharaṇī dhruvā ।
nārasiṃhī mahōgrāsyā bhaktānāmārtināśinī ॥ 61 ॥

antarbalā sthirā lakṣmīrjarāmaraṇanāśinī ।
śrīrañjitā mahākāyā sōmasūryāgnilōchanā ॥ 62 ॥

aditirdēvamātā cha aṣṭaputrā’ṣṭayōginī ।
aṣṭaprakṛtiraṣṭāṣṭavibhrājadvikṛtākṛtiḥ ॥ 63 ॥

durbhikṣadhvaṃsinī dēvī sītā satyā cha rukmiṇī ।
khyātijā bhārgavī dēvī dēvayōnistapasvinī ॥ 64 ॥

śākambharī mahāśōṇā garuḍōparisaṃsthitā ।
siṃhagā vyāghragā dēvī vāyugā cha mahādrigā ॥ 65 ॥

akārādikṣakārāntā sarvavidyādhidēvatā ।
mantravyākhyānanipuṇā jyōtiśśāstraikalōchanā ॥ 66 ॥

iḍāpiṅgaḻikāmadhyāsuṣumnā granthibhēdinī ।
kālachakrāśrayōpētā kālachakrasvarūpiṇī ॥ 67 ॥

vaiśāradī matiśśrēṣṭhā variṣṭhā sarvadīpikā ।
vaināyakī varārōhā śrōṇivēlā bahirvaliḥ ॥ 68 ॥

jambhinī jṛmbhiṇī jambhakāriṇī gaṇakārikā ।
śaraṇī chakrikā’nantā sarvavyādhichikitsakī ॥ 69 ॥

dēvakī dēvasaṅkāśā vāridhiḥ karuṇākarā ।
śarvarī sarvasampannā sarvapāpaprabhañjanī ॥ 70 ॥

ēkamātrā dvimātrā cha trimātrā cha tathā’parā ।
ardhamātrā parā sūkṣmā sūkṣmārthā’rthaparā’parā ॥ 71 ॥

ēkavīrā viśēṣākhyā ṣaṣṭhīdēvī manasvinī ।
naiṣkarmyā niṣkalālōkā jñānakarmādhikā guṇā ॥ 72 ॥

sabandhvānandasandōhā vyōmākārā’nirūpitā ।
gadyapadyātmikā vāṇī sarvālaṅkārasaṃyutā ॥ 73 ॥

sādhubandhapadanyāsā sarvaukō ghaṭikāvaliḥ ।
ṣaṭkarmā karkaśākārā sarvakarmavivarjitā ॥ 74 ॥

ādityavarṇā chāparṇā kāminī vararūpiṇī ।
brahmāṇī brahmasantānā vēdavāgīśvarī śivā ॥ 75 ॥

purāṇanyāyamīmāṃsādharmaśāstrāgamaśrutā ।
sadyōvēdavatī sarvā haṃsī vidyādhidēvatā ॥ 76 ॥

viśvēśvarī jagaddhātrī viśvanirmāṇakāriṇī ।
vaidikī vēdarūpā cha kālikā kālarūpiṇī ॥ 77 ॥

nārāyaṇī mahādēvī sarvatattvapravartinī ।
hiraṇyavarṇarūpā cha hiraṇyapadasambhavā ॥ 78 ॥

kaivalyapadavī puṇyā kaivalyajñānalakṣitā ।
brahmasampattirūpā cha brahmasampattikāriṇī ॥ 79 ॥

vāruṇī vāruṇārādhyā sarvakarmapravartinī ।
ēkākṣaraparā”yuktā sarvadāridryabhañjinī ॥ 80 ॥

pāśāṅkuśānvitā divyā vīṇāvyākhyākṣasūtrabhṛt ।
ēkamūrtistrayīmūrtirmadhukaiṭabhabhañjinī ॥ 81 ॥

sāṅkhyā sāṅkhyavatī jvālā jvalantī kāmarūpiṇī ।
jāgratī sarvasampattissuṣuptā svēṣṭadāyinī ॥ 82 ॥

kapālinī mahādaṃṣṭrā bhrukuṭī kuṭilānanā ।
sarvāvāsā suvāsā cha bṛhatyaṣṭiścha śakvarī ॥ 83 ॥

Chandōgaṇapratiṣṭhā cha kalmāṣī karuṇātmikā ।
chakṣuṣmatī mahāghōṣā khaḍgacharmadharā’śaniḥ ॥ 84 ॥

śilpavaichitryavidyōtā sarvatōbhadravāsinī ।
achintyalakṣaṇākārā sūtrabhāṣyanibandhanā ॥ 85 ॥

sarvavēdārthasampattissarvaśāstrārthamātṛkā ।
akārādikṣakārāntasarvavarṇakṛtasthalā ॥ 86 ॥

sarvalakṣmīssadānandā sāravidyā sadāśivā ।
sarvajñā sarvaśaktiścha khēcharīrūpagōchChritā ॥ 87 ॥

aṇimādiguṇōpētā parā kāṣṭhā parā gatiḥ ।
haṃsayuktavimānasthā haṃsārūḍhā śaśiprabhā ॥ 88 ॥

bhavānī vāsanāśaktirākṛtisthākhilā’khilā ।
tantrahēturvichitrāṅgī vyōmagaṅgāvinōdinī ॥ 89 ॥

varṣā cha vārṣikā chaiva ṛgyajussāmarūpiṇī ।
mahānadīnadīpuṇyā’gaṇyapuṇyaguṇakriyā ॥ 90 ॥

samādhigatalabhyārthā śrōtavyā svapriyā ghṛṇā ।
nāmākṣaraparā dēvī upasarganakhāñchitā ॥ 91 ॥

nipātōrudvayījaṅghā mātṛkā mantrarūpiṇī ।
āsīnā cha śayānā cha tiṣṭhantī dhāvanādhikā ॥ 92 ॥

lakṣyalakṣaṇayōgāḍhyā tādrūpyagaṇanākṛtiḥ ।
saikarūpā naikarūpā sēndurūpā tadākṛtiḥ ॥ 93 ॥

samāsataddhitākārā vibhaktivachanātmikā ।
svāhākārā svadhākārā śrīpatyardhāṅganandinī ॥ 94 ॥

gambhīrā gahanā guhyā yōniliṅgārdhadhāriṇī ।
śēṣavāsukisaṃsēvyā chapalā varavarṇinī ॥ 95 ॥

kāruṇyākārasampattiḥ kīlakṛnmantrakīlikā ।
śaktibījātmikā sarvamantrēṣṭākṣayakāmanā ॥ 96 ॥

āgnēyī pārthivā āpyā vāyavyā vyōmakētanā ।
satyajñānātmikā”nandā brāhmī brahma sanātanī ॥ 97 ॥

avidyāvāsanā māyāprakṛtissarvamōhinī ।
śaktirdhāraṇaśaktiścha chidachichChaktiyōginī ॥ 98 ॥

vaktrāruṇā mahāmāyā marīchirmadamardinī ।
virāṭ svāhā svadhā śuddhā nīrūpāstissubhaktigā ॥ 99 ॥

nirūpitādvayīvidyā nityānityasvarūpiṇī ।
vairājamārgasañchārā sarvasatpathadarśinī ॥ 100 ॥

jālandharī mṛḍānī cha bhavānī bhavabhañjanī ।
traikālikajñānatantustrikālajñānadāyinī ॥ 101 ॥

nādātītā smṛtiḥ prajñā dhātrīrūpā tripuṣkarā ।
parājitāvidhānajñā viśēṣitaguṇātmikā ॥ 102 ॥

hiraṇyakēśinī hēmabrahmasūtravichakṣaṇā ।
asaṅkhyēyaparārdhāntasvaravyañjanavaikharī ॥ 103 ॥

madhujihvā madhumatī madhumāsōdayā madhuḥ ।
mādhavī cha mahābhāgā mēghagambhīranisvanā ॥ 104 ॥

brahmaviṣṇumahēśādijñātavyārthaviśēṣagā ।
nābhau vahniśikhākārā lalāṭē chandrasannibhā ॥ 105 ॥

bhrūmadhyē bhāskarākārā sarvatārākṛtirhṛdi ।
kṛttikādibharaṇyantanakṣatrēṣṭyārchitōdayā ॥ 106 ॥

grahavidyātmikā jyōtirjyōtirvinmatijīvikā ।
brahmāṇḍagarbhiṇī bālā saptāvaraṇadēvatā ॥ 107 ॥

vairājōttamasāmrājyā kumārakuśalōdayā ।
bagaḻā bhramarāmbā cha śivadūtī śivātmikā ॥ 108 ॥

mēruvindhyādisaṃsthānā kāśmīrapuravāsinī ।
yōganidrā mahānidrā vinidrā rākṣasāśritā ॥ 109 ॥

suvarṇadā mahāgaṅgā pañchākhyā pañchasaṃhatiḥ ।
suprajātā suvīrā cha supōṣā supatiśśivā ॥ 110 ॥

sugṛhā raktabījāntā hatakandarpajīvikā ।
samudravyōmamadhyasthā samabindusamāśrayā ॥ 111 ॥

saubhāgyarasajīvātussārāsāravivēkadṛk ।
trivalyādisupuṣṭāṅgā bhāratī bharatāśritā ॥ 112 ॥

nādabrahmamayīvidyā jñānabrahmamayīparā ।
brahmanāḍī niruktiścha brahmakaivalyasādhanam ॥ 113 ॥

kālikēyamahōdāravīryavikramarūpiṇī ।
vaḍavāgniśikhāvaktrā mahākavalatarpaṇā ॥ 114 ॥

mahābhūtā mahādarpā mahāsārā mahākratuḥ ।
pañjabhūtamahāgrāsā pañchabhūtādhidēvatā ॥ 115 ॥

sarvapramāṇā sampattissarvarōgapratikriyā ।
brahmāṇḍāntarbahirvyāptā viṣṇuvakṣōvibhūṣiṇī ॥ 116 ॥

śāṅkarī vidhivaktrasthā pravarā varahētukī ।
hēmamālā śikhāmālā triśikhā pañchalōchanā ॥ 117 ॥ [ pañchamōchanā ]
sarvāgamasadāchāramaryādā yātubhañjanī ।
puṇyaślōkaprabandhāḍhyā sarvāntaryāmirūpiṇī ॥ 118 ॥

sāmagānasamārādhyā śrōtrakarṇarasāyanam ।
jīvalōkaikajīvāturbhadrōdāravilōkanā ॥ 119 ॥

taṭitkōṭilasatkāntistaruṇī harisundarī ।
mīnanētrā cha sēndrākṣī viśālākṣī sumaṅgaḻā ॥ 120 ॥

sarvamaṅgaḻasampannā sākṣānmaṅgaḻadēvatā ।
dēhahṛddīpikā dīptirjihvapāpapraṇāśinī ॥ 121 ॥

ardhachandrōllasaddaṃṣṭrā yajñavāṭīvilāsinī ।
mahādurgā mahōtsāhā mahādēvabalōdayā ॥ 122 ॥

ḍākinīḍyā śākinīḍyā sākinīḍyā samastajuṭ ।
niraṅkuśā nākivandyā ṣaḍādhārādhidēvatā ॥ 123 ॥

bhuvanajñāniniśśrēṇī bhuvanākāravallarī ।
śāśvatī śāśvatākārā lōkānugrahakāriṇī ॥ 124 ॥

sārasī mānasī haṃsī haṃsalōkapradāyinī ।
chinmudrālaṅkṛtakarā kōṭisūryasamaprabhā ॥ 125 ॥

sukhaprāṇiśirōrēkhā sadadṛṣṭapradāyinī ।
sarvasāṅkaryadōṣaghnī grahōpadravanāśinī ॥ 126 ॥

kṣudrajantubhayaghnī cha viṣarōgādibhañjanī ।
sadāśāntā sadāśuddhā gṛhachChidranivāriṇī ॥ 127 ॥

kalidōṣapraśamanī kōlāhalapurasthitā ।
gaurī lākṣaṇikī mukhyā jaghanyākṛtivarjitā ॥ 128 ॥

māyā vidyā mūlabhūtā vāsavī viṣṇuchētanā ।
vādinī vasurūpā cha vasuratnaparichChadā ॥ 129 ॥

Chāndasī chandrahṛdayā mantrasvachChandabhairavī ।
vanamālā vaijayantī pañchadivyāyudhātmikā ॥ 130 ॥

pītāmbaramayī chañchatkaustubhā harikāminī ।
nityā tathyā ramā rāmā ramaṇī mṛtyubhañjanī ॥ 131 ॥

jyēṣṭhā kāṣṭhā dhaniṣṭhāntā śarāṅgī nirguṇapriyā ।
maitrēyā mitravindā cha śēṣyaśēṣakalāśayā ॥ 132 ॥

vārāṇasīvāsalabhyā chāryāvartajanastutā । [ vārāṇasīvāsaratā ]
jagadutpattisaṃsthānasaṃhāratrayakāraṇam ॥ 133 ॥

tvamamba viṣṇusarvasvaṃ namastē’stu mahēśvari ।
namastē sarvalōkānāṃ jananyai puṇyamūrtayē ॥ 134 ॥

siddhalakṣmīrmahākāḻi mahalakṣmi namō’stu tē ।
sadyōjātādipañchāgnirūpā pañchakapañchakam ॥ 135 ॥

yantralakṣmīrbhavatyādirādyādyē tē namō namaḥ ।
sṛṣṭyādikāraṇākāravitatē dōṣavarjitē ॥ 136 ॥

jagallakṣmīrjaganmātarviṣṇupatni namō’stu tē ।
navakōṭimahāśaktisamupāsyapadāmbujē ॥ 137 ॥

kanatsauvarṇaratnāḍhya sarvābharaṇabhūṣitē ।
anantānityamahiṣīprapañchēśvaranāyaki ॥ 138 ॥

atyuchChritapadāntasthē paramavyōmanāyaki ।
nākapṛṣṭhagatārādhyē viṣṇulōkavilāsini ॥ 139 ॥

vaikuṇṭharājamahiṣi śrīraṅganagarāśritē ।
raṅganāyaki bhūputri kṛṣṇē varadavallabhē ॥ 140 ॥

kōṭibrahmādisaṃsēvyē kōṭirudrādikīrtitē ।
mātuluṅgamayaṃ khēṭaṃ sauvarṇachaṣakaṃ tathā ॥ 141 ॥

padmadvayaṃ pūrṇakumbhaṃ kīrañcha varadābhayē ।
pāśamaṅkuśakaṃ śaṅkhaṃ chakraṃ śūlaṃ kṛpāṇikām ॥ 142 ॥

dhanurbāṇau chākṣamālāṃ chinmudrāmapi bibhratī ।
aṣṭādaśabhujē lakṣmīrmahāṣṭādaśapīṭhagē ॥ 143 ॥

bhūminīlādisaṃsēvyē svāmichittānuvartini ।
padmē padmālayē padmi pūrṇakumbhābhiṣēchitē ॥ 144 ॥

indirēndindirābhākṣi kṣīrasāgarakanyakē ।
bhārgavi tvaṃ svatantrēchChā vaśīkṛtajagatpatiḥ ॥ 145 ॥

maṅgaḻaṃ maṅgaḻānāṃ tvaṃ dēvatānāṃ cha dēvatā ।
tvamuttamōttamānāṃ cha tvaṃ śrēyaḥ paramāmṛtam ॥ 146 ॥

dhanadhānyābhivṛddhiścha sārvabhaumasukhōchChrayā ।
āndōḻikādisaubhāgyaṃ mattēbhādimahōdayaḥ ॥ 147 ॥

putrapautrābhivṛddhiścha vidyābhōgabalādikam ।
āyurārōgyasampattiraṣṭaiśvaryaṃ tvamēva hi ॥ 148 ॥

paramēśavibhūtiścha sūkṣmātsūkṣmatarāgatiḥ ।
sadayāpāṅgasandattabrahmēndrādipadasthitiḥ ॥ 149 ॥

avyāhatamahābhāgyaṃ tvamēvākṣōbhyavikramaḥ ।
samanvayaścha vēdānāmavirōdhastvamēva hi ॥ 150 ॥

niḥśrēyasapadaprāptisādhanaṃ phalamēva cha ।
śrīmantrarājarājñī cha śrīvidyā kṣēmakāriṇī ॥ 151 ॥

śrīmbījajapasantuṣṭā aiṃ hrīṃ śrīṃ bījapālikā ।
prapattimārgasulabhā viṣṇuprathamakiṅkarī ॥ 152 ॥

klīṅkārārthasavitrī cha saumaṅgaḻyādhidēvatā ।
śrīṣōḍaśākṣarīvidyā śrīyantrapuravāsinī ॥ 153 ॥

sarvamaṅgaḻamāṅgaḻyē śivē sarvārthasādhikē ।
śaraṇyē tryambakē gaurī nārāyaṇi namō’stu tē ॥ 154 ॥

punaḥ punarnamastē’stu sāṣṭāṅgamayutaṃ punaḥ ।
sanatkumāra uvācha-
ēvaṃ stutā mahālakṣmīrbrahmarudrādibhissuraiḥ ।
namadbhirārtairdīnaiścha nissvatvairbhōgavarjitaiḥ ॥ 1 ॥

jyēṣṭhā juṣṭaiścha niśśrīkaissaṃsārātsvaparāyaṇaiḥ ।
viṣṇupatnī dadau tēṣāṃ darśanaṃ dṛṣṭitarpaṇam ॥ 2 ॥

śaratpūrṇēndukōṭyābhadhavaḻāpāṅgavīkṣaṇaiḥ ।
sarvānsattvasamāviṣṭān chakrē hṛṣṭā varaṃ dadau ॥ 3 ॥

mahālakṣmīruvācha-
nāmnāṃ sāṣṭasahasraṃ mē pramādādvāpi yassakṛt ।
kīrtayēttatkulē satyaṃ vasāmyāchandratārakam ॥ 4 ॥

kiṃ punarniyamājjapturmadēkaśaraṇasya cha ।
mātṛvatsānukampāhaṃ pōṣakī syāmaharniśam ॥ 5 ॥

mannāma stavatāṃ lōkē durlabhaṃ nāsti chintitam ।
matprasādēna sarvē’pi svasvēṣṭārthamavāpsyatha ॥ 6 ॥

luptavaiṣṇavadharmasya madvratēṣvavakīrṇinaḥ ।
bhaktiprapattihīnasya vandyō nāmnāṃ stavō’pi mē ॥ 7 ॥

tasmādavaśyaṃ tairdōṣairvihīnaḥ pāpavarjitaḥ ।
japētsāṣṭasahasraṃ mē nāmnāṃ pratyahamādarāt ॥ 8 ॥

sākṣādalakṣmīputrō’pi durbhāgyō’pyalasō’pi vā ।
aprayatnō’pi mūḍhō’pi vikalaḥ patitō’pi cha ॥ 9 ॥

avaśyaṃ prāpnuyādbhāgyaṃ matprasādēna kēvalam ।
spṛhēyamachirāddēvā varadānāya jāpinaḥ ।
dadāmi sarvamiṣṭārthaṃ lakṣmīti smaratāṃ dhruvam ॥ 10 ॥

sanatkumāra uvācha-
ityuktvā’ntardadhē lakṣmīrvaiṣṇavī bhagavatkalā ।
iṣṭāpūrtaṃ cha sukṛtaṃ bhāgadhēyaṃ cha chintitam ॥ 11 ॥

svaṃ svaṃ sthānaṃ cha bhōgaṃ cha vijayaṃ lēbhirē surāḥ ।
tadētat pravadāmyadya lakṣmīnāmasahasrakam ।
yōginaḥ paṭhata kṣipraṃ chintitārthānavāpsyatha ॥ 12 ॥

gārgya uvācha-
sanatkumārōyōgīndra ityuktvā sa dayānidhiḥ ।
anugṛhya yayau kṣipraṃ tāṃścha dvādaśayōginaḥ ॥ 13 ॥

tasmādētadrahasyaṃ cha gōpyaṃ japyaṃ prayatnataḥ ।
aṣṭamyāṃ cha chaturdaśyāṃ navamyāṃ bhṛguvāsarē ॥ 14 ॥

paurṇamāsyāmamāyāṃ cha parvakālē viśēṣataḥ ।
japēdvā nityakāryēṣu sarvānkāmānavāpnuyāt ॥ 15 ॥

iti śrīskandapurāṇē sanatkumārasaṃhitāyāṃ lakṣmīsahasranāmastōtraṃ sampūrṇam ॥

These are the 1008 names of divine goddess Lakshmi. If you enjoyed reading this “Lakshmi Sahasranamam: A sacred chat for wealth and wellbeing”. please share it with your near and dear ones.

Additionally, you might also like Vishnu Sahasranamam and Shiva Sahasranamam. Please go through Sahasranamam section in English to learn Sahasranamam of Gods in English.

Image source: Image by Manvendra Singh from Pixabay

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *